Helpline: 040-23340999,  Email: nvhl.hr@nirmaan.org

vidya vinay thi shobha che

vidya vinay thi shobha che

Acharya Nagarjuna University – satye sarvaṃ pratiṣṭhitam / सत्ये सर्वं प्रतिष्ठितम् / satye sarvaM pratiShThitam (Everything is established in truth)
All India Institute of Medical Sciences – śarīramādyaṃ khalu dharmasādhanam / शरीरमाद्यं खलु धर्मसाधनम् / shareeramAdyaM khalu dharmasAdhanam (Body alone is the instrument of doing all duties/deeds, Kumarsambhavam)
Amrita Vishwa Vidyapeetham – śraddhāvān labhate jñānam / श्रद्धावान् लभते ज्ञानम् / shraddhAvAn labhate GYaanam (Reverent attains wisdom, Rigveda[citation needed])
Andhra University – tejasvi nāvadhītamastu / तेजस्वि नावधीतमस्तु / tejasvi naavadhiitamastu (May our knowledge become brilliant)
Veer Bahadur Singh Purvanchal University- tejasvi nāvadhītamastu / तेजस्वि नावधीतमस्तु / tejasvi naavadhiitamastu (May our knowledge become brilliant)[1]
Banaras Hindu University – Vidyayā’mritamașnute / विद्ययाऽमृतमश्नुते / vidyayA amRRitaM ashnute (Eat nectar through knowledge, i.e. be immortal through knowledge)
Banasthali Vidyapith – sā vidyā yā vimuktaye / सा विद्या या विमुक्तये / sA vidyA yA vimuktaye (That is knowledge which liberates)
Bangalore University – jñānaḿ vijñāna-sahitaḿ / ज्ञानं विज्ञान सहितम् (Realized knowledge) [2]
Birla Institute of Technology, Mesra, Ranchi – sā vidyā yā vimuktaye / सा विद्या या विमुक्तये / sA vidyA yA vimuktaye (That is knowledge which liberates)

Leave a Comment

Contact us